Declension table of ?rāgotpattiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgotpattiḥ | rāgotpattī | rāgotpattayaḥ |
Vocative | rāgotpatte | rāgotpattī | rāgotpattayaḥ |
Accusative | rāgotpattim | rāgotpattī | rāgotpattīḥ |
Instrumental | rāgotpattyā | rāgotpattibhyām | rāgotpattibhiḥ |
Dative | rāgotpattyai rāgotpattaye | rāgotpattibhyām | rāgotpattibhyaḥ |
Ablative | rāgotpattyāḥ rāgotpatteḥ | rāgotpattibhyām | rāgotpattibhyaḥ |
Genitive | rāgotpattyāḥ rāgotpatteḥ | rāgotpattyoḥ | rāgotpattīnām |
Locative | rāgotpattyām rāgotpattau | rāgotpattyoḥ | rāgotpattiṣu |