Declension table of ?rāgānvitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgānvitā | rāgānvite | rāgānvitāḥ |
Vocative | rāgānvite | rāgānvite | rāgānvitāḥ |
Accusative | rāgānvitām | rāgānvite | rāgānvitāḥ |
Instrumental | rāgānvitayā | rāgānvitābhyām | rāgānvitābhiḥ |
Dative | rāgānvitāyai | rāgānvitābhyām | rāgānvitābhyaḥ |
Ablative | rāgānvitāyāḥ | rāgānvitābhyām | rāgānvitābhyaḥ |
Genitive | rāgānvitāyāḥ | rāgānvitayoḥ | rāgānvitānām |
Locative | rāgānvitāyām | rāgānvitayoḥ | rāgānvitāsu |