Declension table of ?rāgāṅgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgāṅgī | rāgāṅgyau | rāgāṅgyaḥ |
Vocative | rāgāṅgi | rāgāṅgyau | rāgāṅgyaḥ |
Accusative | rāgāṅgīm | rāgāṅgyau | rāgāṅgīḥ |
Instrumental | rāgāṅgyā | rāgāṅgībhyām | rāgāṅgībhiḥ |
Dative | rāgāṅgyai | rāgāṅgībhyām | rāgāṅgībhyaḥ |
Ablative | rāgāṅgyāḥ | rāgāṅgībhyām | rāgāṅgībhyaḥ |
Genitive | rāgāṅgyāḥ | rāgāṅgyoḥ | rāgāṅgīṇām |
Locative | rāgāṅgyām | rāgāṅgyoḥ | rāgāṅgīṣu |