Declension table of ?rāṣṭrapatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāṣṭrapatā | rāṣṭrapate | rāṣṭrapatāḥ |
Vocative | rāṣṭrapate | rāṣṭrapate | rāṣṭrapatāḥ |
Accusative | rāṣṭrapatām | rāṣṭrapate | rāṣṭrapatāḥ |
Instrumental | rāṣṭrapatayā | rāṣṭrapatābhyām | rāṣṭrapatābhiḥ |
Dative | rāṣṭrapatāyai | rāṣṭrapatābhyām | rāṣṭrapatābhyaḥ |
Ablative | rāṣṭrapatāyāḥ | rāṣṭrapatābhyām | rāṣṭrapatābhyaḥ |
Genitive | rāṣṭrapatāyāḥ | rāṣṭrapatayoḥ | rāṣṭrapatānām |
Locative | rāṣṭrapatāyām | rāṣṭrapatayoḥ | rāṣṭrapatāsu |