Declension table of ?raṇakṣoṇi

Deva

FeminineSingularDualPlural
Nominativeraṇakṣoṇiḥ raṇakṣoṇī raṇakṣoṇayaḥ
Vocativeraṇakṣoṇe raṇakṣoṇī raṇakṣoṇayaḥ
Accusativeraṇakṣoṇim raṇakṣoṇī raṇakṣoṇīḥ
Instrumentalraṇakṣoṇyā raṇakṣoṇibhyām raṇakṣoṇibhiḥ
Dativeraṇakṣoṇyai raṇakṣoṇaye raṇakṣoṇibhyām raṇakṣoṇibhyaḥ
Ablativeraṇakṣoṇyāḥ raṇakṣoṇeḥ raṇakṣoṇibhyām raṇakṣoṇibhyaḥ
Genitiveraṇakṣoṇyāḥ raṇakṣoṇeḥ raṇakṣoṇyoḥ raṇakṣoṇīnām
Locativeraṇakṣoṇyām raṇakṣoṇau raṇakṣoṇyoḥ raṇakṣoṇiṣu

Compound raṇakṣoṇi -

Adverb -raṇakṣoṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria