Declension table of ?raṇakṣoṇiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṇakṣoṇiḥ | raṇakṣoṇī | raṇakṣoṇayaḥ |
Vocative | raṇakṣoṇe | raṇakṣoṇī | raṇakṣoṇayaḥ |
Accusative | raṇakṣoṇim | raṇakṣoṇī | raṇakṣoṇīḥ |
Instrumental | raṇakṣoṇyā | raṇakṣoṇibhyām | raṇakṣoṇibhiḥ |
Dative | raṇakṣoṇyai raṇakṣoṇaye | raṇakṣoṇibhyām | raṇakṣoṇibhyaḥ |
Ablative | raṇakṣoṇyāḥ raṇakṣoṇeḥ | raṇakṣoṇibhyām | raṇakṣoṇibhyaḥ |
Genitive | raṇakṣoṇyāḥ raṇakṣoṇeḥ | raṇakṣoṇyoḥ | raṇakṣoṇīnām |
Locative | raṇakṣoṇyām raṇakṣoṇau | raṇakṣoṇyoḥ | raṇakṣoṇiṣu |