Declension table of ?puñjikasthalīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puñjikasthalī | puñjikasthalyau | puñjikasthalyaḥ |
Vocative | puñjikasthali | puñjikasthalyau | puñjikasthalyaḥ |
Accusative | puñjikasthalīm | puñjikasthalyau | puñjikasthalīḥ |
Instrumental | puñjikasthalyā | puñjikasthalībhyām | puñjikasthalībhiḥ |
Dative | puñjikasthalyai | puñjikasthalībhyām | puñjikasthalībhyaḥ |
Ablative | puñjikasthalyāḥ | puñjikasthalībhyām | puñjikasthalībhyaḥ |
Genitive | puñjikasthalyāḥ | puñjikasthalyoḥ | puñjikasthalīnām |
Locative | puñjikasthalyām | puñjikasthalyoḥ | puñjikasthalīṣu |