Declension table of ?pūrvatanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvatanā | pūrvatane | pūrvatanāḥ |
Vocative | pūrvatane | pūrvatane | pūrvatanāḥ |
Accusative | pūrvatanām | pūrvatane | pūrvatanāḥ |
Instrumental | pūrvatanayā | pūrvatanābhyām | pūrvatanābhiḥ |
Dative | pūrvatanāyai | pūrvatanābhyām | pūrvatanābhyaḥ |
Ablative | pūrvatanāyāḥ | pūrvatanābhyām | pūrvatanābhyaḥ |
Genitive | pūrvatanāyāḥ | pūrvatanayoḥ | pūrvatanānām |
Locative | pūrvatanāyām | pūrvatanayoḥ | pūrvatanāsu |