Declension table of ?pūrvarūpatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvarūpatā | pūrvarūpate | pūrvarūpatāḥ |
Vocative | pūrvarūpate | pūrvarūpate | pūrvarūpatāḥ |
Accusative | pūrvarūpatām | pūrvarūpate | pūrvarūpatāḥ |
Instrumental | pūrvarūpatayā | pūrvarūpatābhyām | pūrvarūpatābhiḥ |
Dative | pūrvarūpatāyai | pūrvarūpatābhyām | pūrvarūpatābhyaḥ |
Ablative | pūrvarūpatāyāḥ | pūrvarūpatābhyām | pūrvarūpatābhyaḥ |
Genitive | pūrvarūpatāyāḥ | pūrvarūpatayoḥ | pūrvarūpatānām |
Locative | pūrvarūpatāyām | pūrvarūpatayoḥ | pūrvarūpatāsu |