Declension table of ?pūrvapāñcālakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvapāñcālakā | pūrvapāñcālake | pūrvapāñcālakāḥ |
Vocative | pūrvapāñcālake | pūrvapāñcālake | pūrvapāñcālakāḥ |
Accusative | pūrvapāñcālakām | pūrvapāñcālake | pūrvapāñcālakāḥ |
Instrumental | pūrvapāñcālakayā | pūrvapāñcālakābhyām | pūrvapāñcālakābhiḥ |
Dative | pūrvapāñcālakāyai | pūrvapāñcālakābhyām | pūrvapāñcālakābhyaḥ |
Ablative | pūrvapāñcālakāyāḥ | pūrvapāñcālakābhyām | pūrvapāñcālakābhyaḥ |
Genitive | pūrvapāñcālakāyāḥ | pūrvapāñcālakayoḥ | pūrvapāñcālakānām |
Locative | pūrvapāñcālakāyām | pūrvapāñcālakayoḥ | pūrvapāñcālakāsu |