Declension table of ?pūrvadīkṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvadīkṣiṇī | pūrvadīkṣiṇyau | pūrvadīkṣiṇyaḥ |
Vocative | pūrvadīkṣiṇi | pūrvadīkṣiṇyau | pūrvadīkṣiṇyaḥ |
Accusative | pūrvadīkṣiṇīm | pūrvadīkṣiṇyau | pūrvadīkṣiṇīḥ |
Instrumental | pūrvadīkṣiṇyā | pūrvadīkṣiṇībhyām | pūrvadīkṣiṇībhiḥ |
Dative | pūrvadīkṣiṇyai | pūrvadīkṣiṇībhyām | pūrvadīkṣiṇībhyaḥ |
Ablative | pūrvadīkṣiṇyāḥ | pūrvadīkṣiṇībhyām | pūrvadīkṣiṇībhyaḥ |
Genitive | pūrvadīkṣiṇyāḥ | pūrvadīkṣiṇyoḥ | pūrvadīkṣiṇīnām |
Locative | pūrvadīkṣiṇyām | pūrvadīkṣiṇyoḥ | pūrvadīkṣiṇīṣu |