Declension table of ?pūrvadiṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvadiṣṭā | pūrvadiṣṭe | pūrvadiṣṭāḥ |
Vocative | pūrvadiṣṭe | pūrvadiṣṭe | pūrvadiṣṭāḥ |
Accusative | pūrvadiṣṭām | pūrvadiṣṭe | pūrvadiṣṭāḥ |
Instrumental | pūrvadiṣṭayā | pūrvadiṣṭābhyām | pūrvadiṣṭābhiḥ |
Dative | pūrvadiṣṭāyai | pūrvadiṣṭābhyām | pūrvadiṣṭābhyaḥ |
Ablative | pūrvadiṣṭāyāḥ | pūrvadiṣṭābhyām | pūrvadiṣṭābhyaḥ |
Genitive | pūrvadiṣṭāyāḥ | pūrvadiṣṭayoḥ | pūrvadiṣṭānām |
Locative | pūrvadiṣṭāyām | pūrvadiṣṭayoḥ | pūrvadiṣṭāsu |