Declension table of ?pūrvabhuktiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvabhuktiḥ | pūrvabhuktī | pūrvabhuktayaḥ |
Vocative | pūrvabhukte | pūrvabhuktī | pūrvabhuktayaḥ |
Accusative | pūrvabhuktim | pūrvabhuktī | pūrvabhuktīḥ |
Instrumental | pūrvabhuktyā | pūrvabhuktibhyām | pūrvabhuktibhiḥ |
Dative | pūrvabhuktyai pūrvabhuktaye | pūrvabhuktibhyām | pūrvabhuktibhyaḥ |
Ablative | pūrvabhuktyāḥ pūrvabhukteḥ | pūrvabhuktibhyām | pūrvabhuktibhyaḥ |
Genitive | pūrvabhuktyāḥ pūrvabhukteḥ | pūrvabhuktyoḥ | pūrvabhuktīnām |
Locative | pūrvabhuktyām pūrvabhuktau | pūrvabhuktyoḥ | pūrvabhuktiṣu |