Declension table of ?pūrvānubhūtā

Deva

FeminineSingularDualPlural
Nominativepūrvānubhūtā pūrvānubhūte pūrvānubhūtāḥ
Vocativepūrvānubhūte pūrvānubhūte pūrvānubhūtāḥ
Accusativepūrvānubhūtām pūrvānubhūte pūrvānubhūtāḥ
Instrumentalpūrvānubhūtayā pūrvānubhūtābhyām pūrvānubhūtābhiḥ
Dativepūrvānubhūtāyai pūrvānubhūtābhyām pūrvānubhūtābhyaḥ
Ablativepūrvānubhūtāyāḥ pūrvānubhūtābhyām pūrvānubhūtābhyaḥ
Genitivepūrvānubhūtāyāḥ pūrvānubhūtayoḥ pūrvānubhūtānām
Locativepūrvānubhūtāyām pūrvānubhūtayoḥ pūrvānubhūtāsu

Adverb -pūrvānubhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria