Declension table of ?pūrṇaśaktimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrṇaśaktimatā | pūrṇaśaktimate | pūrṇaśaktimatāḥ |
Vocative | pūrṇaśaktimate | pūrṇaśaktimate | pūrṇaśaktimatāḥ |
Accusative | pūrṇaśaktimatām | pūrṇaśaktimate | pūrṇaśaktimatāḥ |
Instrumental | pūrṇaśaktimatayā | pūrṇaśaktimatābhyām | pūrṇaśaktimatābhiḥ |
Dative | pūrṇaśaktimatāyai | pūrṇaśaktimatābhyām | pūrṇaśaktimatābhyaḥ |
Ablative | pūrṇaśaktimatāyāḥ | pūrṇaśaktimatābhyām | pūrṇaśaktimatābhyaḥ |
Genitive | pūrṇaśaktimatāyāḥ | pūrṇaśaktimatayoḥ | pūrṇaśaktimatānām |
Locative | pūrṇaśaktimatāyām | pūrṇaśaktimatayoḥ | pūrṇaśaktimatāsu |