Declension table of ?pūrṇatūṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrṇatūṇā | pūrṇatūṇe | pūrṇatūṇāḥ |
Vocative | pūrṇatūṇe | pūrṇatūṇe | pūrṇatūṇāḥ |
Accusative | pūrṇatūṇām | pūrṇatūṇe | pūrṇatūṇāḥ |
Instrumental | pūrṇatūṇayā | pūrṇatūṇābhyām | pūrṇatūṇābhiḥ |
Dative | pūrṇatūṇāyai | pūrṇatūṇābhyām | pūrṇatūṇābhyaḥ |
Ablative | pūrṇatūṇāyāḥ | pūrṇatūṇābhyām | pūrṇatūṇābhyaḥ |
Genitive | pūrṇatūṇāyāḥ | pūrṇatūṇayoḥ | pūrṇatūṇānām |
Locative | pūrṇatūṇāyām | pūrṇatūṇayoḥ | pūrṇatūṇāsu |