Declension table of ?pūrṇapātramayī

Deva

FeminineSingularDualPlural
Nominativepūrṇapātramayī pūrṇapātramayyau pūrṇapātramayyaḥ
Vocativepūrṇapātramayi pūrṇapātramayyau pūrṇapātramayyaḥ
Accusativepūrṇapātramayīm pūrṇapātramayyau pūrṇapātramayīḥ
Instrumentalpūrṇapātramayyā pūrṇapātramayībhyām pūrṇapātramayībhiḥ
Dativepūrṇapātramayyai pūrṇapātramayībhyām pūrṇapātramayībhyaḥ
Ablativepūrṇapātramayyāḥ pūrṇapātramayībhyām pūrṇapātramayībhyaḥ
Genitivepūrṇapātramayyāḥ pūrṇapātramayyoḥ pūrṇapātramayīṇām
Locativepūrṇapātramayyām pūrṇapātramayyoḥ pūrṇapātramayīṣu

Compound pūrṇapātramayi - pūrṇapātramayī -

Adverb -pūrṇapātramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria