Declension table of ?pūrṇābhiṣekapaddhatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrṇābhiṣekapaddhatiḥ | pūrṇābhiṣekapaddhatī | pūrṇābhiṣekapaddhatayaḥ |
Vocative | pūrṇābhiṣekapaddhate | pūrṇābhiṣekapaddhatī | pūrṇābhiṣekapaddhatayaḥ |
Accusative | pūrṇābhiṣekapaddhatim | pūrṇābhiṣekapaddhatī | pūrṇābhiṣekapaddhatīḥ |
Instrumental | pūrṇābhiṣekapaddhatyā | pūrṇābhiṣekapaddhatibhyām | pūrṇābhiṣekapaddhatibhiḥ |
Dative | pūrṇābhiṣekapaddhatyai pūrṇābhiṣekapaddhataye | pūrṇābhiṣekapaddhatibhyām | pūrṇābhiṣekapaddhatibhyaḥ |
Ablative | pūrṇābhiṣekapaddhatyāḥ pūrṇābhiṣekapaddhateḥ | pūrṇābhiṣekapaddhatibhyām | pūrṇābhiṣekapaddhatibhyaḥ |
Genitive | pūrṇābhiṣekapaddhatyāḥ pūrṇābhiṣekapaddhateḥ | pūrṇābhiṣekapaddhatyoḥ | pūrṇābhiṣekapaddhatīnām |
Locative | pūrṇābhiṣekapaddhatyām pūrṇābhiṣekapaddhatau | pūrṇābhiṣekapaddhatyoḥ | pūrṇābhiṣekapaddhatiṣu |