Declension table of ?puruścandrāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruścandrā | puruścandre | puruścandrāḥ |
Vocative | puruścandre | puruścandre | puruścandrāḥ |
Accusative | puruścandrām | puruścandre | puruścandrāḥ |
Instrumental | puruścandrayā | puruścandrābhyām | puruścandrābhiḥ |
Dative | puruścandrāyai | puruścandrābhyām | puruścandrābhyaḥ |
Ablative | puruścandrāyāḥ | puruścandrābhyām | puruścandrābhyaḥ |
Genitive | puruścandrāyāḥ | puruścandrayoḥ | puruścandrāṇām |
Locative | puruścandrāyām | puruścandrayoḥ | puruścandrāsu |