Declension table of ?puruhūtakāṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruhūtakāṣṭhā | puruhūtakāṣṭhe | puruhūtakāṣṭhāḥ |
Vocative | puruhūtakāṣṭhe | puruhūtakāṣṭhe | puruhūtakāṣṭhāḥ |
Accusative | puruhūtakāṣṭhām | puruhūtakāṣṭhe | puruhūtakāṣṭhāḥ |
Instrumental | puruhūtakāṣṭhayā | puruhūtakāṣṭhābhyām | puruhūtakāṣṭhābhiḥ |
Dative | puruhūtakāṣṭhāyai | puruhūtakāṣṭhābhyām | puruhūtakāṣṭhābhyaḥ |
Ablative | puruhūtakāṣṭhāyāḥ | puruhūtakāṣṭhābhyām | puruhūtakāṣṭhābhyaḥ |
Genitive | puruhūtakāṣṭhāyāḥ | puruhūtakāṣṭhayoḥ | puruhūtakāṣṭhānām |
Locative | puruhūtakāṣṭhāyām | puruhūtakāṣṭhayoḥ | puruhūtakāṣṭhāsu |