Declension table of ?puruṣoktikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣoktikā | puruṣoktike | puruṣoktikāḥ |
Vocative | puruṣoktike | puruṣoktike | puruṣoktikāḥ |
Accusative | puruṣoktikām | puruṣoktike | puruṣoktikāḥ |
Instrumental | puruṣoktikayā | puruṣoktikābhyām | puruṣoktikābhiḥ |
Dative | puruṣoktikāyai | puruṣoktikābhyām | puruṣoktikābhyaḥ |
Ablative | puruṣoktikāyāḥ | puruṣoktikābhyām | puruṣoktikābhyaḥ |
Genitive | puruṣoktikāyāḥ | puruṣoktikayoḥ | puruṣoktikānām |
Locative | puruṣoktikāyām | puruṣoktikayoḥ | puruṣoktikāsu |