Declension table of ?puruṣavidhatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣavidhatā | puruṣavidhate | puruṣavidhatāḥ |
Vocative | puruṣavidhate | puruṣavidhate | puruṣavidhatāḥ |
Accusative | puruṣavidhatām | puruṣavidhate | puruṣavidhatāḥ |
Instrumental | puruṣavidhatayā | puruṣavidhatābhyām | puruṣavidhatābhiḥ |
Dative | puruṣavidhatāyai | puruṣavidhatābhyām | puruṣavidhatābhyaḥ |
Ablative | puruṣavidhatāyāḥ | puruṣavidhatābhyām | puruṣavidhatābhyaḥ |
Genitive | puruṣavidhatāyāḥ | puruṣavidhatayoḥ | puruṣavidhatānām |
Locative | puruṣavidhatāyām | puruṣavidhatayoḥ | puruṣavidhatāsu |