Declension table of ?puruṣavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣavatā | puruṣavate | puruṣavatāḥ |
Vocative | puruṣavate | puruṣavate | puruṣavatāḥ |
Accusative | puruṣavatām | puruṣavate | puruṣavatāḥ |
Instrumental | puruṣavatayā | puruṣavatābhyām | puruṣavatābhiḥ |
Dative | puruṣavatāyai | puruṣavatābhyām | puruṣavatābhyaḥ |
Ablative | puruṣavatāyāḥ | puruṣavatābhyām | puruṣavatābhyaḥ |
Genitive | puruṣavatāyāḥ | puruṣavatayoḥ | puruṣavatānām |
Locative | puruṣavatāyām | puruṣavatayoḥ | puruṣavatāsu |