Declension table of ?puruṣārthaprabodhinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣārthaprabodhinī | puruṣārthaprabodhinyau | puruṣārthaprabodhinyaḥ |
Vocative | puruṣārthaprabodhini | puruṣārthaprabodhinyau | puruṣārthaprabodhinyaḥ |
Accusative | puruṣārthaprabodhinīm | puruṣārthaprabodhinyau | puruṣārthaprabodhinīḥ |
Instrumental | puruṣārthaprabodhinyā | puruṣārthaprabodhinībhyām | puruṣārthaprabodhinībhiḥ |
Dative | puruṣārthaprabodhinyai | puruṣārthaprabodhinībhyām | puruṣārthaprabodhinībhyaḥ |
Ablative | puruṣārthaprabodhinyāḥ | puruṣārthaprabodhinībhyām | puruṣārthaprabodhinībhyaḥ |
Genitive | puruṣārthaprabodhinyāḥ | puruṣārthaprabodhinyoḥ | puruṣārthaprabodhinīnām |
Locative | puruṣārthaprabodhinyām | puruṣārthaprabodhinyoḥ | puruṣārthaprabodhinīṣu |