Declension table of ?pulakāṅkitasarvāṅgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pulakāṅkitasarvāṅgī | pulakāṅkitasarvāṅgyau | pulakāṅkitasarvāṅgyaḥ |
Vocative | pulakāṅkitasarvāṅgi | pulakāṅkitasarvāṅgyau | pulakāṅkitasarvāṅgyaḥ |
Accusative | pulakāṅkitasarvāṅgīm | pulakāṅkitasarvāṅgyau | pulakāṅkitasarvāṅgīḥ |
Instrumental | pulakāṅkitasarvāṅgyā | pulakāṅkitasarvāṅgībhyām | pulakāṅkitasarvāṅgībhiḥ |
Dative | pulakāṅkitasarvāṅgyai | pulakāṅkitasarvāṅgībhyām | pulakāṅkitasarvāṅgībhyaḥ |
Ablative | pulakāṅkitasarvāṅgyāḥ | pulakāṅkitasarvāṅgībhyām | pulakāṅkitasarvāṅgībhyaḥ |
Genitive | pulakāṅkitasarvāṅgyāḥ | pulakāṅkitasarvāṅgyoḥ | pulakāṅkitasarvāṅgīṇām |
Locative | pulakāṅkitasarvāṅgyām | pulakāṅkitasarvāṅgyoḥ | pulakāṅkitasarvāṅgīṣu |