Declension table of ?puṣpitākṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpitākṣā | puṣpitākṣe | puṣpitākṣāḥ |
Vocative | puṣpitākṣe | puṣpitākṣe | puṣpitākṣāḥ |
Accusative | puṣpitākṣām | puṣpitākṣe | puṣpitākṣāḥ |
Instrumental | puṣpitākṣayā | puṣpitākṣābhyām | puṣpitākṣābhiḥ |
Dative | puṣpitākṣāyai | puṣpitākṣābhyām | puṣpitākṣābhyaḥ |
Ablative | puṣpitākṣāyāḥ | puṣpitākṣābhyām | puṣpitākṣābhyaḥ |
Genitive | puṣpitākṣāyāḥ | puṣpitākṣayoḥ | puṣpitākṣāṇām |
Locative | puṣpitākṣāyām | puṣpitākṣayoḥ | puṣpitākṣāsu |