Declension table of ?puṣpapeśalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpapeśalā | puṣpapeśale | puṣpapeśalāḥ |
Vocative | puṣpapeśale | puṣpapeśale | puṣpapeśalāḥ |
Accusative | puṣpapeśalām | puṣpapeśale | puṣpapeśalāḥ |
Instrumental | puṣpapeśalayā | puṣpapeśalābhyām | puṣpapeśalābhiḥ |
Dative | puṣpapeśalāyai | puṣpapeśalābhyām | puṣpapeśalābhyaḥ |
Ablative | puṣpapeśalāyāḥ | puṣpapeśalābhyām | puṣpapeśalābhyaḥ |
Genitive | puṣpapeśalāyāḥ | puṣpapeśalayoḥ | puṣpapeśalānām |
Locative | puṣpapeśalāyām | puṣpapeśalayoḥ | puṣpapeśalāsu |