Declension table of ?puṣpacūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpacūlā | puṣpacūle | puṣpacūlāḥ |
Vocative | puṣpacūle | puṣpacūle | puṣpacūlāḥ |
Accusative | puṣpacūlām | puṣpacūle | puṣpacūlāḥ |
Instrumental | puṣpacūlayā | puṣpacūlābhyām | puṣpacūlābhiḥ |
Dative | puṣpacūlāyai | puṣpacūlābhyām | puṣpacūlābhyaḥ |
Ablative | puṣpacūlāyāḥ | puṣpacūlābhyām | puṣpacūlābhyaḥ |
Genitive | puṣpacūlāyāḥ | puṣpacūlayoḥ | puṣpacūlānām |
Locative | puṣpacūlāyām | puṣpacūlayoḥ | puṣpacūlāsu |