Declension table of ?puṇyagandhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyagandhā | puṇyagandhe | puṇyagandhāḥ |
Vocative | puṇyagandhe | puṇyagandhe | puṇyagandhāḥ |
Accusative | puṇyagandhām | puṇyagandhe | puṇyagandhāḥ |
Instrumental | puṇyagandhayā | puṇyagandhābhyām | puṇyagandhābhiḥ |
Dative | puṇyagandhāyai | puṇyagandhābhyām | puṇyagandhābhyaḥ |
Ablative | puṇyagandhāyāḥ | puṇyagandhābhyām | puṇyagandhābhyaḥ |
Genitive | puṇyagandhāyāḥ | puṇyagandhayoḥ | puṇyagandhānām |
Locative | puṇyagandhāyām | puṇyagandhayoḥ | puṇyagandhāsu |