Declension table of ?puṇyātmanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyātmanā | puṇyātmane | puṇyātmanāḥ |
Vocative | puṇyātmane | puṇyātmane | puṇyātmanāḥ |
Accusative | puṇyātmanām | puṇyātmane | puṇyātmanāḥ |
Instrumental | puṇyātmanayā | puṇyātmanābhyām | puṇyātmanābhiḥ |
Dative | puṇyātmanāyai | puṇyātmanābhyām | puṇyātmanābhyaḥ |
Ablative | puṇyātmanāyāḥ | puṇyātmanābhyām | puṇyātmanābhyaḥ |
Genitive | puṇyātmanāyāḥ | puṇyātmanayoḥ | puṇyātmanānām |
Locative | puṇyātmanāyām | puṇyātmanayoḥ | puṇyātmanāsu |