Declension table of ?prodghuṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prodghuṣṭā | prodghuṣṭe | prodghuṣṭāḥ |
Vocative | prodghuṣṭe | prodghuṣṭe | prodghuṣṭāḥ |
Accusative | prodghuṣṭām | prodghuṣṭe | prodghuṣṭāḥ |
Instrumental | prodghuṣṭayā | prodghuṣṭābhyām | prodghuṣṭābhiḥ |
Dative | prodghuṣṭāyai | prodghuṣṭābhyām | prodghuṣṭābhyaḥ |
Ablative | prodghuṣṭāyāḥ | prodghuṣṭābhyām | prodghuṣṭābhyaḥ |
Genitive | prodghuṣṭāyāḥ | prodghuṣṭayoḥ | prodghuṣṭānām |
Locative | prodghuṣṭāyām | prodghuṣṭayoḥ | prodghuṣṭāsu |