Declension table of ?priyadhāmanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyadhāmanā | priyadhāmane | priyadhāmanāḥ |
Vocative | priyadhāmane | priyadhāmane | priyadhāmanāḥ |
Accusative | priyadhāmanām | priyadhāmane | priyadhāmanāḥ |
Instrumental | priyadhāmanayā | priyadhāmanābhyām | priyadhāmanābhiḥ |
Dative | priyadhāmanāyai | priyadhāmanābhyām | priyadhāmanābhyaḥ |
Ablative | priyadhāmanāyāḥ | priyadhāmanābhyām | priyadhāmanābhyaḥ |
Genitive | priyadhāmanāyāḥ | priyadhāmanayoḥ | priyadhāmanānām |
Locative | priyadhāmanāyām | priyadhāmanayoḥ | priyadhāmanāsu |