Declension table of ?priyābhidheyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | priyābhidheyā | priyābhidheye | priyābhidheyāḥ |
Vocative | priyābhidheye | priyābhidheye | priyābhidheyāḥ |
Accusative | priyābhidheyām | priyābhidheye | priyābhidheyāḥ |
Instrumental | priyābhidheyayā | priyābhidheyābhyām | priyābhidheyābhiḥ |
Dative | priyābhidheyāyai | priyābhidheyābhyām | priyābhidheyābhyaḥ |
Ablative | priyābhidheyāyāḥ | priyābhidheyābhyām | priyābhidheyābhyaḥ |
Genitive | priyābhidheyāyāḥ | priyābhidheyayoḥ | priyābhidheyānām |
Locative | priyābhidheyāyām | priyābhidheyayoḥ | priyābhidheyāsu |