Declension table of ?prītibhojyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prītibhojyā | prītibhojye | prītibhojyāḥ |
Vocative | prītibhojye | prītibhojye | prītibhojyāḥ |
Accusative | prītibhojyām | prītibhojye | prītibhojyāḥ |
Instrumental | prītibhojyayā | prītibhojyābhyām | prītibhojyābhiḥ |
Dative | prītibhojyāyai | prītibhojyābhyām | prītibhojyābhyaḥ |
Ablative | prītibhojyāyāḥ | prītibhojyābhyām | prītibhojyābhyaḥ |
Genitive | prītibhojyāyāḥ | prītibhojyayoḥ | prītibhojyānām |
Locative | prītibhojyāyām | prītibhojyayoḥ | prītibhojyāsu |