Declension table of ?pretapiṇḍabhujāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pretapiṇḍabhujā | pretapiṇḍabhuje | pretapiṇḍabhujāḥ |
Vocative | pretapiṇḍabhuje | pretapiṇḍabhuje | pretapiṇḍabhujāḥ |
Accusative | pretapiṇḍabhujām | pretapiṇḍabhuje | pretapiṇḍabhujāḥ |
Instrumental | pretapiṇḍabhujayā | pretapiṇḍabhujābhyām | pretapiṇḍabhujābhiḥ |
Dative | pretapiṇḍabhujāyai | pretapiṇḍabhujābhyām | pretapiṇḍabhujābhyaḥ |
Ablative | pretapiṇḍabhujāyāḥ | pretapiṇḍabhujābhyām | pretapiṇḍabhujābhyaḥ |
Genitive | pretapiṇḍabhujāyāḥ | pretapiṇḍabhujayoḥ | pretapiṇḍabhujānām |
Locative | pretapiṇḍabhujāyām | pretapiṇḍabhujayoḥ | pretapiṇḍabhujāsu |