Declension table of ?pratyetavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyetavyā | pratyetavye | pratyetavyāḥ |
Vocative | pratyetavye | pratyetavye | pratyetavyāḥ |
Accusative | pratyetavyām | pratyetavye | pratyetavyāḥ |
Instrumental | pratyetavyayā | pratyetavyābhyām | pratyetavyābhiḥ |
Dative | pratyetavyāyai | pratyetavyābhyām | pratyetavyābhyaḥ |
Ablative | pratyetavyāyāḥ | pratyetavyābhyām | pratyetavyābhyaḥ |
Genitive | pratyetavyāyāḥ | pratyetavyayoḥ | pratyetavyānām |
Locative | pratyetavyāyām | pratyetavyayoḥ | pratyetavyāsu |