Declension table of ?pratyākhyātāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyākhyātā | pratyākhyāte | pratyākhyātāḥ |
Vocative | pratyākhyāte | pratyākhyāte | pratyākhyātāḥ |
Accusative | pratyākhyātām | pratyākhyāte | pratyākhyātāḥ |
Instrumental | pratyākhyātayā | pratyākhyātābhyām | pratyākhyātābhiḥ |
Dative | pratyākhyātāyai | pratyākhyātābhyām | pratyākhyātābhyaḥ |
Ablative | pratyākhyātāyāḥ | pratyākhyātābhyām | pratyākhyātābhyaḥ |
Genitive | pratyākhyātāyāḥ | pratyākhyātayoḥ | pratyākhyātānām |
Locative | pratyākhyātāyām | pratyākhyātayoḥ | pratyākhyātāsu |