Declension table of ?pratyaṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyaṣṭā | pratyaṣṭe | pratyaṣṭāḥ |
Vocative | pratyaṣṭe | pratyaṣṭe | pratyaṣṭāḥ |
Accusative | pratyaṣṭām | pratyaṣṭe | pratyaṣṭāḥ |
Instrumental | pratyaṣṭayā | pratyaṣṭābhyām | pratyaṣṭābhiḥ |
Dative | pratyaṣṭāyai | pratyaṣṭābhyām | pratyaṣṭābhyaḥ |
Ablative | pratyaṣṭāyāḥ | pratyaṣṭābhyām | pratyaṣṭābhyaḥ |
Genitive | pratyaṣṭāyāḥ | pratyaṣṭayoḥ | pratyaṣṭānām |
Locative | pratyaṣṭāyām | pratyaṣṭayoḥ | pratyaṣṭāsu |