Declension table of ?pratiskhalitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiskhalitā | pratiskhalite | pratiskhalitāḥ |
Vocative | pratiskhalite | pratiskhalite | pratiskhalitāḥ |
Accusative | pratiskhalitām | pratiskhalite | pratiskhalitāḥ |
Instrumental | pratiskhalitayā | pratiskhalitābhyām | pratiskhalitābhiḥ |
Dative | pratiskhalitāyai | pratiskhalitābhyām | pratiskhalitābhyaḥ |
Ablative | pratiskhalitāyāḥ | pratiskhalitābhyām | pratiskhalitābhyaḥ |
Genitive | pratiskhalitāyāḥ | pratiskhalitayoḥ | pratiskhalitānām |
Locative | pratiskhalitāyām | pratiskhalitayoḥ | pratiskhalitāsu |