Declension table of ?pratirūpadhṛkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratirūpadhṛkā | pratirūpadhṛke | pratirūpadhṛkāḥ |
Vocative | pratirūpadhṛke | pratirūpadhṛke | pratirūpadhṛkāḥ |
Accusative | pratirūpadhṛkām | pratirūpadhṛke | pratirūpadhṛkāḥ |
Instrumental | pratirūpadhṛkayā | pratirūpadhṛkābhyām | pratirūpadhṛkābhiḥ |
Dative | pratirūpadhṛkāyai | pratirūpadhṛkābhyām | pratirūpadhṛkābhyaḥ |
Ablative | pratirūpadhṛkāyāḥ | pratirūpadhṛkābhyām | pratirūpadhṛkābhyaḥ |
Genitive | pratirūpadhṛkāyāḥ | pratirūpadhṛkayoḥ | pratirūpadhṛkāṇām |
Locative | pratirūpadhṛkāyām | pratirūpadhṛkayoḥ | pratirūpadhṛkāsu |