Declension table of ?praticchandakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praticchandakā | praticchandake | praticchandakāḥ |
Vocative | praticchandake | praticchandake | praticchandakāḥ |
Accusative | praticchandakām | praticchandake | praticchandakāḥ |
Instrumental | praticchandakayā | praticchandakābhyām | praticchandakābhiḥ |
Dative | praticchandakāyai | praticchandakābhyām | praticchandakābhyaḥ |
Ablative | praticchandakāyāḥ | praticchandakābhyām | praticchandakābhyaḥ |
Genitive | praticchandakāyāḥ | praticchandakayoḥ | praticchandakānām |
Locative | praticchandakāyām | praticchandakayoḥ | praticchandakāsu |