Declension table of ?prasthāpanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasthāpanīyā | prasthāpanīye | prasthāpanīyāḥ |
Vocative | prasthāpanīye | prasthāpanīye | prasthāpanīyāḥ |
Accusative | prasthāpanīyām | prasthāpanīye | prasthāpanīyāḥ |
Instrumental | prasthāpanīyayā | prasthāpanīyābhyām | prasthāpanīyābhiḥ |
Dative | prasthāpanīyāyai | prasthāpanīyābhyām | prasthāpanīyābhyaḥ |
Ablative | prasthāpanīyāyāḥ | prasthāpanīyābhyām | prasthāpanīyābhyaḥ |
Genitive | prasthāpanīyāyāḥ | prasthāpanīyayoḥ | prasthāpanīyānām |
Locative | prasthāpanīyāyām | prasthāpanīyayoḥ | prasthāpanīyāsu |