Declension table of ?prasthānīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasthānīyā | prasthānīye | prasthānīyāḥ |
Vocative | prasthānīye | prasthānīye | prasthānīyāḥ |
Accusative | prasthānīyām | prasthānīye | prasthānīyāḥ |
Instrumental | prasthānīyayā | prasthānīyābhyām | prasthānīyābhiḥ |
Dative | prasthānīyāyai | prasthānīyābhyām | prasthānīyābhyaḥ |
Ablative | prasthānīyāyāḥ | prasthānīyābhyām | prasthānīyābhyaḥ |
Genitive | prasthānīyāyāḥ | prasthānīyayoḥ | prasthānīyānām |
Locative | prasthānīyāyām | prasthānīyayoḥ | prasthānīyāsu |