Declension table of ?prasavantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasavantī | prasavantyau | prasavantyaḥ |
Vocative | prasavanti | prasavantyau | prasavantyaḥ |
Accusative | prasavantīm | prasavantyau | prasavantīḥ |
Instrumental | prasavantyā | prasavantībhyām | prasavantībhiḥ |
Dative | prasavantyai | prasavantībhyām | prasavantībhyaḥ |
Ablative | prasavantyāḥ | prasavantībhyām | prasavantībhyaḥ |
Genitive | prasavantyāḥ | prasavantyoḥ | prasavantīnām |
Locative | prasavantyām | prasavantyoḥ | prasavantīṣu |