Declension table of ?prakāmabhujāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakāmabhujā | prakāmabhuje | prakāmabhujāḥ |
Vocative | prakāmabhuje | prakāmabhuje | prakāmabhujāḥ |
Accusative | prakāmabhujām | prakāmabhuje | prakāmabhujāḥ |
Instrumental | prakāmabhujayā | prakāmabhujābhyām | prakāmabhujābhiḥ |
Dative | prakāmabhujāyai | prakāmabhujābhyām | prakāmabhujābhyaḥ |
Ablative | prakāmabhujāyāḥ | prakāmabhujābhyām | prakāmabhujābhyaḥ |
Genitive | prakāmabhujāyāḥ | prakāmabhujayoḥ | prakāmabhujānām |
Locative | prakāmabhujāyām | prakāmabhujayoḥ | prakāmabhujāsu |