Declension table of ?prakaṭībhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakaṭībhūtā | prakaṭībhūte | prakaṭībhūtāḥ |
Vocative | prakaṭībhūte | prakaṭībhūte | prakaṭībhūtāḥ |
Accusative | prakaṭībhūtām | prakaṭībhūte | prakaṭībhūtāḥ |
Instrumental | prakaṭībhūtayā | prakaṭībhūtābhyām | prakaṭībhūtābhiḥ |
Dative | prakaṭībhūtāyai | prakaṭībhūtābhyām | prakaṭībhūtābhyaḥ |
Ablative | prakaṭībhūtāyāḥ | prakaṭībhūtābhyām | prakaṭībhūtābhyaḥ |
Genitive | prakaṭībhūtāyāḥ | prakaṭībhūtayoḥ | prakaṭībhūtānām |
Locative | prakaṭībhūtāyām | prakaṭībhūtayoḥ | prakaṭībhūtāsu |