Declension table of ?prakṛśitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakṛśitā | prakṛśite | prakṛśitāḥ |
Vocative | prakṛśite | prakṛśite | prakṛśitāḥ |
Accusative | prakṛśitām | prakṛśite | prakṛśitāḥ |
Instrumental | prakṛśitayā | prakṛśitābhyām | prakṛśitābhiḥ |
Dative | prakṛśitāyai | prakṛśitābhyām | prakṛśitābhyaḥ |
Ablative | prakṛśitāyāḥ | prakṛśitābhyām | prakṛśitābhyaḥ |
Genitive | prakṛśitāyāḥ | prakṛśitayoḥ | prakṛśitānām |
Locative | prakṛśitāyām | prakṛśitayoḥ | prakṛśitāsu |