Declension table of ?prajñāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prajñāvatā | prajñāvate | prajñāvatāḥ |
Vocative | prajñāvate | prajñāvate | prajñāvatāḥ |
Accusative | prajñāvatām | prajñāvate | prajñāvatāḥ |
Instrumental | prajñāvatayā | prajñāvatābhyām | prajñāvatābhiḥ |
Dative | prajñāvatāyai | prajñāvatābhyām | prajñāvatābhyaḥ |
Ablative | prajñāvatāyāḥ | prajñāvatābhyām | prajñāvatābhyaḥ |
Genitive | prajñāvatāyāḥ | prajñāvatayoḥ | prajñāvatānām |
Locative | prajñāvatāyām | prajñāvatayoḥ | prajñāvatāsu |