Declension table of ?prajñāpanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prajñāpanīyā | prajñāpanīye | prajñāpanīyāḥ |
Vocative | prajñāpanīye | prajñāpanīye | prajñāpanīyāḥ |
Accusative | prajñāpanīyām | prajñāpanīye | prajñāpanīyāḥ |
Instrumental | prajñāpanīyayā | prajñāpanīyābhyām | prajñāpanīyābhiḥ |
Dative | prajñāpanīyāyai | prajñāpanīyābhyām | prajñāpanīyābhyaḥ |
Ablative | prajñāpanīyāyāḥ | prajñāpanīyābhyām | prajñāpanīyābhyaḥ |
Genitive | prajñāpanīyāyāḥ | prajñāpanīyayoḥ | prajñāpanīyānām |
Locative | prajñāpanīyāyām | prajñāpanīyayoḥ | prajñāpanīyāsu |