Declension table of ?prahlādanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahlādanī | prahlādanyau | prahlādanyaḥ |
Vocative | prahlādani | prahlādanyau | prahlādanyaḥ |
Accusative | prahlādanīm | prahlādanyau | prahlādanīḥ |
Instrumental | prahlādanyā | prahlādanībhyām | prahlādanībhiḥ |
Dative | prahlādanyai | prahlādanībhyām | prahlādanībhyaḥ |
Ablative | prahlādanyāḥ | prahlādanībhyām | prahlādanībhyaḥ |
Genitive | prahlādanyāḥ | prahlādanyoḥ | prahlādanīnām |
Locative | prahlādanyām | prahlādanyoḥ | prahlādanīṣu |