Declension table of ?prahātavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahātavyā | prahātavye | prahātavyāḥ |
Vocative | prahātavye | prahātavye | prahātavyāḥ |
Accusative | prahātavyām | prahātavye | prahātavyāḥ |
Instrumental | prahātavyayā | prahātavyābhyām | prahātavyābhiḥ |
Dative | prahātavyāyai | prahātavyābhyām | prahātavyābhyaḥ |
Ablative | prahātavyāyāḥ | prahātavyābhyām | prahātavyābhyaḥ |
Genitive | prahātavyāyāḥ | prahātavyayoḥ | prahātavyānām |
Locative | prahātavyāyām | prahātavyayoḥ | prahātavyāsu |